A 415-19 Nāradīyasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/19
Title: Nāradīyasaṃhitā
Dimensions: 28 x 12 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4563
Remarks:


Reel No. A 415-19 Inventory No. 45797

Title Nāradasaṃhitā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.0 x 12.0 cm

Folios 32

Lines per Folio 12–15

Foliation figures in the upper left-hand and lowerright-hand margin of the verso, beneath the marginal title: nāradī.and śrīrāmaḥ

Date of Copying VS 1801

Place of Deposit NAK

Accession No. 5/4563

Manuscript Features

Stamp Nepal National Library

…pustakam idaṃ śrīkṛṣṇajośī

Excerpts

Beginning

śrīvaradamūrttir jayati ||

aṇoraṇurataḥ sākṣād īśvaro mahato mahān

ātmā guhāyāṃ nihitor jayatyaṃtīdriyaḥ (!)  | 1 | (!)

bramhācāryo vasiṣṭhotrir manuḥ (2) paulastyaromaśau |

marīcir aṃgirā vyāso nāradaḥ śaunako bhṛgu 2

cyavanopavano gargaḥ kaśyapaś ca parāśaraḥ

aṣṭādaśaite gaṃbhīrā (3) hyotiḥ (!) śāstrapravarttkāḥ 3

siddhāṃtasaṃhitāhorā rūpaṃ skaṃdhatrayātmakaṃ

vedasya nirmalaṃ cakṣur jautiḥ śāstram anuttamaṃ 4 (fol. 1v1–3)

End

trayodaśa caturdaśyāṃ hāni | dhanakalatrayoḥ |(!)

anantapuṇyaphaladā gajachāyā trayodaśī

narnattapuṇyaphaladā gajachā pātrayo harī(!) | 18 |

śrāddhakarmāṇyam āvāsyāṃ pakṣaśrāddhaphalapradā |

(‥‥) dvaye puṣyacatuṣṭaye ca

hastatraye ‥tra catuṣṭaye ca |

Colophon

iti śrīnāradīya saṃhitāyāṃ śrāddhalakṣaṇādhyāyaḥ samāptaḥ | 380 savata (!) 1801mīti kuravīdī duija rāma (fol. 32r border)

Microfilm Details

Reel No. A 415/19

Date of Filming 30-07-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-08-2005

Bibliography